The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Adhyardhaśatikā prajñāpāramitā »»
naya-dvyardhaśatikā-ardhaśatikādyaparaparyāyā
adhyardhaśatikā prajñāpāramitā|
om namo bhagavatyai prajñāpāramitāyai namaḥ|
evaṁ mayā śrutam| ekasmin samaye bhagavān * * * * * * * vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā (?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena| evaṁpramukhairaṣṭābhirbodhisattvakoṭibhiḥ * * * ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ sadarthaṁ supadākṣaraṁ paryavadātam, sarvadharmaviśuddhinirhāraṁ deśayati sma-kāmaviśuddhipadametat yaduta bodhisattvapadam| dṛṣṭiviśuddhipadametat yaduta bodhisattvapadam| rativiśuddhipadametat yaduta bodhisattvapadam| tṛṣṇāviśuddhipadametat yaduta bodhisattvapadam| bhūṣaṇaviśuddhipadametat yaduta bodhisattvapadam| āhlādanaviśuddhipadametat yaduta bodhisattvapadam| ālokaviśuddhipadametat yaduta bodhisattvapadam| kāyasukhaviśuddhipadematat yaduta bodhisattvapadam| [vāksukha] viśuddhipadametat yaduta bodhisattvapadam| manoviśuddhipadametat yaduta bodhisattvapadam| śabdaviśuddhipadametat yaduta bodhisattvapadam| gandhaviśuddhipadametat yaduta bodhisattvapadam| rasaviśuddhipadametat yaduta bodhisattvapadam| sparśaviśuddhipadametat yaduta bodhisattvapadam| tatkasya hetoḥ? tadyathā sarvadharmāḥ svabhāvaviśuddhāḥ| sarvadharmāḥ [svabhāvaśūnyāḥ]| svabhāvaśūnyatayā prajñāpāramitāviśuddhirbhavati||
atha bhagavān vairocanastathāgataḥ punarapīdaṁ prajñāpāramitānayaṁ sarvatathāgataśāntadharmatābhisaṁbodhinirhāraṁ deśayati sma-vajrasamatābhisaṁbodhi(dhau?) mahābodhivajradṛḍhatayā| arthasamatābhisaṁbodhau mahābodhirekārthatayā| dharmasamatābhisaṁbodhau mahābodhiḥ svabhāvaśuddhatayā (?)| sarvasamatābhisaṁbodhau mahābodhiḥ sarvāvikalpanatayeti||
atha bhagavān sarvaduṣṭavinayaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṁgrahaṁ nāma prajñāpāramitānirhāraṁ deśayāmāsa-rāgāprapañcatayā * * *| dveṣāprapañcatayā * * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti||
atha bhagavān svabhāvaśuddhastathāgataḥ punarapīdaṁ sarvadharmasamatāvalokiteśvarajñānamudraṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvarāgaviśuddhitā loke dveṣaviśuddhitāyai saṁvartate| sarvamalaviśuddhitā loke dveṣavi[śu]ddhitāyai saṁvartate| sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṁvartate| sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṁvartate| sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṁvartate iti||
atha bhagavān sarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasaṁbhavajñānagarbhaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-abhiṣekadānaṁ sarvatraidhātukarājyapratilambhāya saṁvartate| arthadānaṁ sarvāśāparipūraye saṁvartate| dharmadānaṁ sarvadharmatāprāptaye saṁvartate| āmiṣadānaṁ sarvakāyavākcittasukhapratilambhāya saṁvartate iti||
atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṣṭidharastathāgataḥ [śāśvata] (?) punarapi sarvatathāgatajñānamudrādhiṣṭhānavajraṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṁvartate| vāgmudrāparigrahaḥ sarvadharmapratilambhāya saṁvartate| cittamudrāparigrahaḥ sarvasamādhipratilambhāya saṁvartate| vajramudrāpratigrahaḥ sarvakāyavākcittavajrasattvasarvottamasiddhaye saṁvartate iti||
atha bhagavān sarvadharmāprapañcastathāgataḥ punarapi cakrākṣaraparivartaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-śūnyāḥ sarvadharmā niḥsvabhāvayogena, nirnimittāḥ sarvadharmā nirnimittatāmupādāya, apraṇihitāḥ sarvadharmā apraṇidhānayogena, prakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhyā iti||
atha bhagavān sarvatathāgatacakrāntargatastathāgataḥ punarapi mahācakrapraveśaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-vajrasamatāpraveśaḥ sarvatathāgatacakrapraveśāya saṁvartate| arthasamatāpraveśo mahābodhisattvacakrapraveśāya saṁvartate| dharmasamatāpraveśaḥ sarvadharmacakrapraveśāya saṁvartate| sarvasamatāpraveśaḥ sarvacakrapraveśāya saṁvartate iti||
atha bhagavān sarvapūjāvidhivistarabhājanastathāgataḥ punarapi sarvapūjāgryaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-bodhicittotpādanatā sarvatathāgatapūjāvidhivistaraḥ| sarvasattvadhātuparitrāṇatā sarvatathāgatapūjāvidhivistaraḥ| saddharmaparigrahaḥ sarvatathāgatapūjāvidhivistaraḥ| prajñāpāramitālikhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma ?) sarvatathāgatapūjāvidhivistaraḥ iti||
atha khalu bhagavān sarvavinayasamarthastathāgataḥ punarapīdaṁ jñānamuṣṭiparigrahaṁ sarva[sa]ttvavinayajñānagarbhaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasattvasamatāyāṁ krodhasamatā, sarvasattvavinayanatāyāṁ krodhavinayanatā, sarvasattvadharmatāyāṁ krodhadharmatā, sarvasattvavajratāyāṁ krodhavajratā| tatkasya hetoḥ ? sarvasattvavinayo bodhiriti||
atha bhagavān sarvadharmasamatāpratiṣṭhitastathāgataḥ punarapīdaṁ sarvadharmāgryaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarvadharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti||
atha bhagavāṁstathāgato vairocanaḥ punarapi sarvasattvādhiṣṭhānaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasattvāstathāgatagarbhāḥ samantabhadramahābodhisattvasarvātmatayo (yā ?)| vajragarbhā sarvasattvā vajragarbhābhiṣiktatayā, dharmagarbhāḥ sarvasattvāḥ sarvavākpravartanatayā, karmagarbhāḥ sarvasattvāḥ sarvasattvakaraṇatāprayogatayā iti||
atha bhagavānanantāparyantāniṣṭhastathāgato'nantāparyantāniṣṭhadharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamidaṁ sarvadharmasamatāparininadhiṣṭhānavajraṁ nāma prajñāpāramitānayaṁ deśayāmāsaprajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati||
atha bhagavān vairocanaḥ sarvatathāgataguhyadharmatāprāptasarvadharmāprapañcaḥ punarapi idaṁ mahāsukhavajrāmogha * * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṁ paramamanādinidhanamadhyaṁ deśayāmāsa- mahārogottamasiddhirmahābodhisattvānāṁ mahāsukhottamasiddhyai saṁvartate| mahāsukhottamasiddhirmahābodhisattvānāṁ sarvatathāgatamahābodhyuttamasiddhyai saṁvartate| sarvatathāgatamahābodhyuttamasiddhirmahābodhisattvānāṁ sarvamahāmārapramardanottamasiddhyai saṁvartate| sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṁ sakalamahātraidhātukaiśvaryottamasiddhyai saṁvartate| sakalamahātraidhātukaiśvaryottamasiddhirmahābodhisattvānāmaśeṣānavaśeṣasarvasattvadhātuparitrāṇasarvasattvahita-
sukhaparamātyantamahāsukhottamasiddhyai saṁvartate iti|| tatkasya hetoḥ ?
yāvadbhavādhiṣṭhāne'tra bhavanti varasūrayaḥ|
tāvatsattvārthamatulaṁ śakyā kartumanirvṛtāḥ||1||
prajñāpāramitopāyajñānādhiṣṭhānasādhitā|
sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha||2||
rāgādivinayo loke ābhavātmāsakṛtsadā|
teṣāṁ viśodhanārthaṁ tu vinayaṁ jñātavān svayam||3||
yathā padmaṁ suraktaṁ tu rāgadoṣairna lipyate|
vāsadoṣairbhave nityaṁ na lipyante jagaddhitām (?)||4||
mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ|
tridhātvīśvaratāṁ prāptā arthaṁ kurvantu taṁ dṛḍham||5||iti||
adhyardhaśatikā prajñāpāramitā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A4%BE-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A4%BE
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.15.158.134 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập