The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Adhyardhaśatikā prajñāpāramitā »»
naya-dvyardhaśatikā-ardhaśatikādyaparaparyāyā
adhyardhaśatikā prajñāpāramitā|
om namo bhagavatyai prajñāpāramitāyai namaḥ|
evaṁ mayā śrutam| ekasmin samaye bhagavān * * * * * * * vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā (?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena| evaṁpramukhairaṣṭābhirbodhisattvakoṭibhiḥ * * * ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ sadarthaṁ supadākṣaraṁ paryavadātam, sarvadharmaviśuddhinirhāraṁ deśayati sma-kāmaviśuddhipadametat yaduta bodhisattvapadam| dṛṣṭiviśuddhipadametat yaduta bodhisattvapadam| rativiśuddhipadametat yaduta bodhisattvapadam| tṛṣṇāviśuddhipadametat yaduta bodhisattvapadam| bhūṣaṇaviśuddhipadametat yaduta bodhisattvapadam| āhlādanaviśuddhipadametat yaduta bodhisattvapadam| ālokaviśuddhipadametat yaduta bodhisattvapadam| kāyasukhaviśuddhipadematat yaduta bodhisattvapadam| [vāksukha] viśuddhipadametat yaduta bodhisattvapadam| manoviśuddhipadametat yaduta bodhisattvapadam| śabdaviśuddhipadametat yaduta bodhisattvapadam| gandhaviśuddhipadametat yaduta bodhisattvapadam| rasaviśuddhipadametat yaduta bodhisattvapadam| sparśaviśuddhipadametat yaduta bodhisattvapadam| tatkasya hetoḥ? tadyathā sarvadharmāḥ svabhāvaviśuddhāḥ| sarvadharmāḥ [svabhāvaśūnyāḥ]| svabhāvaśūnyatayā prajñāpāramitāviśuddhirbhavati||
atha bhagavān vairocanastathāgataḥ punarapīdaṁ prajñāpāramitānayaṁ sarvatathāgataśāntadharmatābhisaṁbodhinirhāraṁ deśayati sma-vajrasamatābhisaṁbodhi(dhau?) mahābodhivajradṛḍhatayā| arthasamatābhisaṁbodhau mahābodhirekārthatayā| dharmasamatābhisaṁbodhau mahābodhiḥ svabhāvaśuddhatayā (?)| sarvasamatābhisaṁbodhau mahābodhiḥ sarvāvikalpanatayeti||
atha bhagavān sarvaduṣṭavinayaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṁgrahaṁ nāma prajñāpāramitānirhāraṁ deśayāmāsa-rāgāprapañcatayā * * *| dveṣāprapañcatayā * * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti||
atha bhagavān svabhāvaśuddhastathāgataḥ punarapīdaṁ sarvadharmasamatāvalokiteśvarajñānamudraṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvarāgaviśuddhitā loke dveṣaviśuddhitāyai saṁvartate| sarvamalaviśuddhitā loke dveṣavi[śu]ddhitāyai saṁvartate| sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṁvartate| sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṁvartate| sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṁvartate iti||
atha bhagavān sarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasaṁbhavajñānagarbhaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-abhiṣekadānaṁ sarvatraidhātukarājyapratilambhāya saṁvartate| arthadānaṁ sarvāśāparipūraye saṁvartate| dharmadānaṁ sarvadharmatāprāptaye saṁvartate| āmiṣadānaṁ sarvakāyavākcittasukhapratilambhāya saṁvartate iti||
atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṣṭidharastathāgataḥ [śāśvata] (?) punarapi sarvatathāgatajñānamudrādhiṣṭhānavajraṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṁvartate| vāgmudrāparigrahaḥ sarvadharmapratilambhāya saṁvartate| cittamudrāparigrahaḥ sarvasamādhipratilambhāya saṁvartate| vajramudrāpratigrahaḥ sarvakāyavākcittavajrasattvasarvottamasiddhaye saṁvartate iti||
atha bhagavān sarvadharmāprapañcastathāgataḥ punarapi cakrākṣaraparivartaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-śūnyāḥ sarvadharmā niḥsvabhāvayogena, nirnimittāḥ sarvadharmā nirnimittatāmupādāya, apraṇihitāḥ sarvadharmā apraṇidhānayogena, prakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhyā iti||
atha bhagavān sarvatathāgatacakrāntargatastathāgataḥ punarapi mahācakrapraveśaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-vajrasamatāpraveśaḥ sarvatathāgatacakrapraveśāya saṁvartate| arthasamatāpraveśo mahābodhisattvacakrapraveśāya saṁvartate| dharmasamatāpraveśaḥ sarvadharmacakrapraveśāya saṁvartate| sarvasamatāpraveśaḥ sarvacakrapraveśāya saṁvartate iti||
atha bhagavān sarvapūjāvidhivistarabhājanastathāgataḥ punarapi sarvapūjāgryaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-bodhicittotpādanatā sarvatathāgatapūjāvidhivistaraḥ| sarvasattvadhātuparitrāṇatā sarvatathāgatapūjāvidhivistaraḥ| saddharmaparigrahaḥ sarvatathāgatapūjāvidhivistaraḥ| prajñāpāramitālikhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma ?) sarvatathāgatapūjāvidhivistaraḥ iti||
atha khalu bhagavān sarvavinayasamarthastathāgataḥ punarapīdaṁ jñānamuṣṭiparigrahaṁ sarva[sa]ttvavinayajñānagarbhaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasattvasamatāyāṁ krodhasamatā, sarvasattvavinayanatāyāṁ krodhavinayanatā, sarvasattvadharmatāyāṁ krodhadharmatā, sarvasattvavajratāyāṁ krodhavajratā| tatkasya hetoḥ ? sarvasattvavinayo bodhiriti||
atha bhagavān sarvadharmasamatāpratiṣṭhitastathāgataḥ punarapīdaṁ sarvadharmāgryaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarvadharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti||
atha bhagavāṁstathāgato vairocanaḥ punarapi sarvasattvādhiṣṭhānaṁ nāma prajñāpāramitānayaṁ deśayāmāsa-sarvasattvāstathāgatagarbhāḥ samantabhadramahābodhisattvasarvātmatayo (yā ?)| vajragarbhā sarvasattvā vajragarbhābhiṣiktatayā, dharmagarbhāḥ sarvasattvāḥ sarvavākpravartanatayā, karmagarbhāḥ sarvasattvāḥ sarvasattvakaraṇatāprayogatayā iti||
atha bhagavānanantāparyantāniṣṭhastathāgato'nantāparyantāniṣṭhadharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamidaṁ sarvadharmasamatāparininadhiṣṭhānavajraṁ nāma prajñāpāramitānayaṁ deśayāmāsaprajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati||
atha bhagavān vairocanaḥ sarvatathāgataguhyadharmatāprāptasarvadharmāprapañcaḥ punarapi idaṁ mahāsukhavajrāmogha * * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṁ paramamanādinidhanamadhyaṁ deśayāmāsa- mahārogottamasiddhirmahābodhisattvānāṁ mahāsukhottamasiddhyai saṁvartate| mahāsukhottamasiddhirmahābodhisattvānāṁ sarvatathāgatamahābodhyuttamasiddhyai saṁvartate| sarvatathāgatamahābodhyuttamasiddhirmahābodhisattvānāṁ sarvamahāmārapramardanottamasiddhyai saṁvartate| sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṁ sakalamahātraidhātukaiśvaryottamasiddhyai saṁvartate| sakalamahātraidhātukaiśvaryottamasiddhirmahābodhisattvānāmaśeṣānavaśeṣasarvasattvadhātuparitrāṇasarvasattvahita-
sukhaparamātyantamahāsukhottamasiddhyai saṁvartate iti|| tatkasya hetoḥ ?
yāvadbhavādhiṣṭhāne'tra bhavanti varasūrayaḥ|
tāvatsattvārthamatulaṁ śakyā kartumanirvṛtāḥ||1||
prajñāpāramitopāyajñānādhiṣṭhānasādhitā|
sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha||2||
rāgādivinayo loke ābhavātmāsakṛtsadā|
teṣāṁ viśodhanārthaṁ tu vinayaṁ jñātavān svayam||3||
yathā padmaṁ suraktaṁ tu rāgadoṣairna lipyate|
vāsadoṣairbhave nityaṁ na lipyante jagaddhitām (?)||4||
mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ|
tridhātvīśvaratāṁ prāptā arthaṁ kurvantu taṁ dṛḍham||5||iti||
adhyardhaśatikā prajñāpāramitā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A4%BE-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A4%BE
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập